Considerations To Know About sidh kunjika
देवी वैभवाश्चर्य अष्टोत्तर शत नाम स्तोत्रम्
श्री अन्नपूर्णा अष्टोत्तरशत नाम्स्तोत्रम्
Attract a line with the Sahasrara. For the junction exactly where the eyes, ears, nose and mouth unite on that axis, that is certainly the location of intensity With this meditation.
देवी माहात्म्यं दुर्गा सप्तशति प्रथमोऽध्यायः
धां धीं धू धूर्जटे: पत्नी वां वीं वूं वागधीश्वरी।
न तस्य जायते सिद्धिररण्ये रोदनं यथा।।
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥ १० ॥
देवी माहात्म्यं दुर्गा सप्तशति षष्ठोऽध्यायः
If one listens to Siddha Kunjika Strotam with comprehensive devotion, the person will certainly practical experience optimistic changes in his/her lifetime.
दकारादि श्री दुर्गा सहस्र नाम स्तोत्रम्
देवी माहात्म्यं दुर्गा सप्तशति द्वादशोऽध्यायः
श्री प्रत्यंगिर अष्टोत्तर शत नामावलि
पाठ मात्रेण संसिद्धयेत् कुंजिका स्तोत्रमुत्तमम्।।
न तस्य जायते सिद्धिररण्ये रोदनं यथा।। । इतिश्रीरुद्रयामले गौरीतंत्रे शिवपार्वती संवादे कुंजिकास्तोत्रं संपूर्णम् click here ।